Declension table of ?pāraśavatva

Deva

NeuterSingularDualPlural
Nominativepāraśavatvam pāraśavatve pāraśavatvāni
Vocativepāraśavatva pāraśavatve pāraśavatvāni
Accusativepāraśavatvam pāraśavatve pāraśavatvāni
Instrumentalpāraśavatvena pāraśavatvābhyām pāraśavatvaiḥ
Dativepāraśavatvāya pāraśavatvābhyām pāraśavatvebhyaḥ
Ablativepāraśavatvāt pāraśavatvābhyām pāraśavatvebhyaḥ
Genitivepāraśavatvasya pāraśavatvayoḥ pāraśavatvānām
Locativepāraśavatve pāraśavatvayoḥ pāraśavatveṣu

Compound pāraśavatva -

Adverb -pāraśavatvam -pāraśavatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria