Declension table of ?pāraśava

Deva

NeuterSingularDualPlural
Nominativepāraśavam pāraśave pāraśavāni
Vocativepāraśava pāraśave pāraśavāni
Accusativepāraśavam pāraśave pāraśavāni
Instrumentalpāraśavena pāraśavābhyām pāraśavaiḥ
Dativepāraśavāya pāraśavābhyām pāraśavebhyaḥ
Ablativepāraśavāt pāraśavābhyām pāraśavebhyaḥ
Genitivepāraśavasya pāraśavayoḥ pāraśavānām
Locativepāraśave pāraśavayoḥ pāraśaveṣu

Compound pāraśava -

Adverb -pāraśavam -pāraśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria