Declension table of ?pārayugīṇa

Deva

NeuterSingularDualPlural
Nominativepārayugīṇam pārayugīṇe pārayugīṇāni
Vocativepārayugīṇa pārayugīṇe pārayugīṇāni
Accusativepārayugīṇam pārayugīṇe pārayugīṇāni
Instrumentalpārayugīṇena pārayugīṇābhyām pārayugīṇaiḥ
Dativepārayugīṇāya pārayugīṇābhyām pārayugīṇebhyaḥ
Ablativepārayugīṇāt pārayugīṇābhyām pārayugīṇebhyaḥ
Genitivepārayugīṇasya pārayugīṇayoḥ pārayugīṇānām
Locativepārayugīṇe pārayugīṇayoḥ pārayugīṇeṣu

Compound pārayugīṇa -

Adverb -pārayugīṇam -pārayugīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria