Declension table of ?pārayiṣṇutamā

Deva

FeminineSingularDualPlural
Nominativepārayiṣṇutamā pārayiṣṇutame pārayiṣṇutamāḥ
Vocativepārayiṣṇutame pārayiṣṇutame pārayiṣṇutamāḥ
Accusativepārayiṣṇutamām pārayiṣṇutame pārayiṣṇutamāḥ
Instrumentalpārayiṣṇutamayā pārayiṣṇutamābhyām pārayiṣṇutamābhiḥ
Dativepārayiṣṇutamāyai pārayiṣṇutamābhyām pārayiṣṇutamābhyaḥ
Ablativepārayiṣṇutamāyāḥ pārayiṣṇutamābhyām pārayiṣṇutamābhyaḥ
Genitivepārayiṣṇutamāyāḥ pārayiṣṇutamayoḥ pārayiṣṇutamānām
Locativepārayiṣṇutamāyām pārayiṣṇutamayoḥ pārayiṣṇutamāsu

Adverb -pārayiṣṇutamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria