Declension table of ?pārayiṣṇutama

Deva

MasculineSingularDualPlural
Nominativepārayiṣṇutamaḥ pārayiṣṇutamau pārayiṣṇutamāḥ
Vocativepārayiṣṇutama pārayiṣṇutamau pārayiṣṇutamāḥ
Accusativepārayiṣṇutamam pārayiṣṇutamau pārayiṣṇutamān
Instrumentalpārayiṣṇutamena pārayiṣṇutamābhyām pārayiṣṇutamaiḥ pārayiṣṇutamebhiḥ
Dativepārayiṣṇutamāya pārayiṣṇutamābhyām pārayiṣṇutamebhyaḥ
Ablativepārayiṣṇutamāt pārayiṣṇutamābhyām pārayiṣṇutamebhyaḥ
Genitivepārayiṣṇutamasya pārayiṣṇutamayoḥ pārayiṣṇutamānām
Locativepārayiṣṇutame pārayiṣṇutamayoḥ pārayiṣṇutameṣu

Compound pārayiṣṇutama -

Adverb -pārayiṣṇutamam -pārayiṣṇutamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria