Declension table of ?pāravata

Deva

MasculineSingularDualPlural
Nominativepāravataḥ pāravatau pāravatāḥ
Vocativepāravata pāravatau pāravatāḥ
Accusativepāravatam pāravatau pāravatān
Instrumentalpāravatena pāravatābhyām pāravataiḥ pāravatebhiḥ
Dativepāravatāya pāravatābhyām pāravatebhyaḥ
Ablativepāravatāt pāravatābhyām pāravatebhyaḥ
Genitivepāravatasya pāravatayoḥ pāravatānām
Locativepāravate pāravatayoḥ pāravateṣu

Compound pāravata -

Adverb -pāravatam -pāravatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria