Declension table of ?pāravargyā

Deva

FeminineSingularDualPlural
Nominativepāravargyā pāravargye pāravargyāḥ
Vocativepāravargye pāravargye pāravargyāḥ
Accusativepāravargyām pāravargye pāravargyāḥ
Instrumentalpāravargyayā pāravargyābhyām pāravargyābhiḥ
Dativepāravargyāyai pāravargyābhyām pāravargyābhyaḥ
Ablativepāravargyāyāḥ pāravargyābhyām pāravargyābhyaḥ
Genitivepāravargyāyāḥ pāravargyayoḥ pāravargyāṇām
Locativepāravargyāyām pāravargyayoḥ pāravargyāsu

Adverb -pāravargyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria