Declension table of ?pāravargya

Deva

NeuterSingularDualPlural
Nominativepāravargyam pāravargye pāravargyāṇi
Vocativepāravargya pāravargye pāravargyāṇi
Accusativepāravargyam pāravargye pāravargyāṇi
Instrumentalpāravargyeṇa pāravargyābhyām pāravargyaiḥ
Dativepāravargyāya pāravargyābhyām pāravargyebhyaḥ
Ablativepāravargyāt pāravargyābhyām pāravargyebhyaḥ
Genitivepāravargyasya pāravargyayoḥ pāravargyāṇām
Locativepāravargye pāravargyayoḥ pāravargyeṣu

Compound pāravargya -

Adverb -pāravargyam -pāravargyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria