Declension table of ?pāravargya

Deva

MasculineSingularDualPlural
Nominativepāravargyaḥ pāravargyau pāravargyāḥ
Vocativepāravargya pāravargyau pāravargyāḥ
Accusativepāravargyam pāravargyau pāravargyān
Instrumentalpāravargyeṇa pāravargyābhyām pāravargyaiḥ pāravargyebhiḥ
Dativepāravargyāya pāravargyābhyām pāravargyebhyaḥ
Ablativepāravargyāt pāravargyābhyām pāravargyebhyaḥ
Genitivepāravargyasya pāravargyayoḥ pāravargyāṇām
Locativepāravargye pāravargyayoḥ pāravargyeṣu

Compound pāravargya -

Adverb -pāravargyam -pāravargyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria