Declension table of ?pāratalpika

Deva

NeuterSingularDualPlural
Nominativepāratalpikam pāratalpike pāratalpikāni
Vocativepāratalpika pāratalpike pāratalpikāni
Accusativepāratalpikam pāratalpike pāratalpikāni
Instrumentalpāratalpikena pāratalpikābhyām pāratalpikaiḥ
Dativepāratalpikāya pāratalpikābhyām pāratalpikebhyaḥ
Ablativepāratalpikāt pāratalpikābhyām pāratalpikebhyaḥ
Genitivepāratalpikasya pāratalpikayoḥ pāratalpikānām
Locativepāratalpike pāratalpikayoḥ pāratalpikeṣu

Compound pāratalpika -

Adverb -pāratalpikam -pāratalpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria