Declension table of ?pārasvatī

Deva

FeminineSingularDualPlural
Nominativepārasvatī pārasvatyau pārasvatyaḥ
Vocativepārasvati pārasvatyau pārasvatyaḥ
Accusativepārasvatīm pārasvatyau pārasvatīḥ
Instrumentalpārasvatyā pārasvatībhyām pārasvatībhiḥ
Dativepārasvatyai pārasvatībhyām pārasvatībhyaḥ
Ablativepārasvatyāḥ pārasvatībhyām pārasvatībhyaḥ
Genitivepārasvatyāḥ pārasvatyoḥ pārasvatīnām
Locativepārasvatyām pārasvatyoḥ pārasvatīṣu

Compound pārasvati - pārasvatī -

Adverb -pārasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria