Declension table of ?pāraskarasamṛti

Deva

FeminineSingularDualPlural
Nominativepāraskarasamṛtiḥ pāraskarasamṛtī pāraskarasamṛtayaḥ
Vocativepāraskarasamṛte pāraskarasamṛtī pāraskarasamṛtayaḥ
Accusativepāraskarasamṛtim pāraskarasamṛtī pāraskarasamṛtīḥ
Instrumentalpāraskarasamṛtyā pāraskarasamṛtibhyām pāraskarasamṛtibhiḥ
Dativepāraskarasamṛtyai pāraskarasamṛtaye pāraskarasamṛtibhyām pāraskarasamṛtibhyaḥ
Ablativepāraskarasamṛtyāḥ pāraskarasamṛteḥ pāraskarasamṛtibhyām pāraskarasamṛtibhyaḥ
Genitivepāraskarasamṛtyāḥ pāraskarasamṛteḥ pāraskarasamṛtyoḥ pāraskarasamṛtīnām
Locativepāraskarasamṛtyām pāraskarasamṛtau pāraskarasamṛtyoḥ pāraskarasamṛtiṣu

Compound pāraskarasamṛti -

Adverb -pāraskarasamṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria