Declension table of ?pāraskaragṛhyasūtra

Deva

NeuterSingularDualPlural
Nominativepāraskaragṛhyasūtram pāraskaragṛhyasūtre pāraskaragṛhyasūtrāṇi
Vocativepāraskaragṛhyasūtra pāraskaragṛhyasūtre pāraskaragṛhyasūtrāṇi
Accusativepāraskaragṛhyasūtram pāraskaragṛhyasūtre pāraskaragṛhyasūtrāṇi
Instrumentalpāraskaragṛhyasūtreṇa pāraskaragṛhyasūtrābhyām pāraskaragṛhyasūtraiḥ
Dativepāraskaragṛhyasūtrāya pāraskaragṛhyasūtrābhyām pāraskaragṛhyasūtrebhyaḥ
Ablativepāraskaragṛhyasūtrāt pāraskaragṛhyasūtrābhyām pāraskaragṛhyasūtrebhyaḥ
Genitivepāraskaragṛhyasūtrasya pāraskaragṛhyasūtrayoḥ pāraskaragṛhyasūtrāṇām
Locativepāraskaragṛhyasūtre pāraskaragṛhyasūtrayoḥ pāraskaragṛhyasūtreṣu

Compound pāraskaragṛhyasūtra -

Adverb -pāraskaragṛhyasūtram -pāraskaragṛhyasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria