Declension table of ?pāraskaragṛhyamantra

Deva

MasculineSingularDualPlural
Nominativepāraskaragṛhyamantraḥ pāraskaragṛhyamantrau pāraskaragṛhyamantrāḥ
Vocativepāraskaragṛhyamantra pāraskaragṛhyamantrau pāraskaragṛhyamantrāḥ
Accusativepāraskaragṛhyamantram pāraskaragṛhyamantrau pāraskaragṛhyamantrān
Instrumentalpāraskaragṛhyamantreṇa pāraskaragṛhyamantrābhyām pāraskaragṛhyamantraiḥ pāraskaragṛhyamantrebhiḥ
Dativepāraskaragṛhyamantrāya pāraskaragṛhyamantrābhyām pāraskaragṛhyamantrebhyaḥ
Ablativepāraskaragṛhyamantrāt pāraskaragṛhyamantrābhyām pāraskaragṛhyamantrebhyaḥ
Genitivepāraskaragṛhyamantrasya pāraskaragṛhyamantrayoḥ pāraskaragṛhyamantrāṇām
Locativepāraskaragṛhyamantre pāraskaragṛhyamantrayoḥ pāraskaragṛhyamantreṣu

Compound pāraskaragṛhyamantra -

Adverb -pāraskaragṛhyamantram -pāraskaragṛhyamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria