Declension table of ?pārasīkayamānī

Deva

FeminineSingularDualPlural
Nominativepārasīkayamānī pārasīkayamānyau pārasīkayamānyaḥ
Vocativepārasīkayamāni pārasīkayamānyau pārasīkayamānyaḥ
Accusativepārasīkayamānīm pārasīkayamānyau pārasīkayamānīḥ
Instrumentalpārasīkayamānyā pārasīkayamānībhyām pārasīkayamānībhiḥ
Dativepārasīkayamānyai pārasīkayamānībhyām pārasīkayamānībhyaḥ
Ablativepārasīkayamānyāḥ pārasīkayamānībhyām pārasīkayamānībhyaḥ
Genitivepārasīkayamānyāḥ pārasīkayamānyoḥ pārasīkayamānīnām
Locativepārasīkayamānyām pārasīkayamānyoḥ pārasīkayamānīṣu

Compound pārasīkayamāni - pārasīkayamānī -

Adverb -pārasīkayamāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria