Declension table of ?pārasīka

Deva

NeuterSingularDualPlural
Nominativepārasīkam pārasīke pārasīkāni
Vocativepārasīka pārasīke pārasīkāni
Accusativepārasīkam pārasīke pārasīkāni
Instrumentalpārasīkena pārasīkābhyām pārasīkaiḥ
Dativepārasīkāya pārasīkābhyām pārasīkebhyaḥ
Ablativepārasīkāt pārasīkābhyām pārasīkebhyaḥ
Genitivepārasīkasya pārasīkayoḥ pārasīkānām
Locativepārasīke pārasīkayoḥ pārasīkeṣu

Compound pārasīka -

Adverb -pārasīkam -pārasīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria