Declension table of ?pārapāra

Deva

MasculineSingularDualPlural
Nominativepārapāraḥ pārapārau pārapārāḥ
Vocativepārapāra pārapārau pārapārāḥ
Accusativepārapāram pārapārau pārapārān
Instrumentalpārapāreṇa pārapārābhyām pārapāraiḥ pārapārebhiḥ
Dativepārapārāya pārapārābhyām pārapārebhyaḥ
Ablativepārapārāt pārapārābhyām pārapārebhyaḥ
Genitivepārapārasya pārapārayoḥ pārapārāṇām
Locativepārapāre pārapārayoḥ pārapāreṣu

Compound pārapāra -

Adverb -pārapāram -pārapārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria