Declension table of ?pāramparyaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativepāramparyaprakaraṇam pāramparyaprakaraṇe pāramparyaprakaraṇāni
Vocativepāramparyaprakaraṇa pāramparyaprakaraṇe pāramparyaprakaraṇāni
Accusativepāramparyaprakaraṇam pāramparyaprakaraṇe pāramparyaprakaraṇāni
Instrumentalpāramparyaprakaraṇena pāramparyaprakaraṇābhyām pāramparyaprakaraṇaiḥ
Dativepāramparyaprakaraṇāya pāramparyaprakaraṇābhyām pāramparyaprakaraṇebhyaḥ
Ablativepāramparyaprakaraṇāt pāramparyaprakaraṇābhyām pāramparyaprakaraṇebhyaḥ
Genitivepāramparyaprakaraṇasya pāramparyaprakaraṇayoḥ pāramparyaprakaraṇānām
Locativepāramparyaprakaraṇe pāramparyaprakaraṇayoḥ pāramparyaprakaraṇeṣu

Compound pāramparyaprakaraṇa -

Adverb -pāramparyaprakaraṇam -pāramparyaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria