Declension table of ?pāramparyakramāgata

Deva

NeuterSingularDualPlural
Nominativepāramparyakramāgatam pāramparyakramāgate pāramparyakramāgatāni
Vocativepāramparyakramāgata pāramparyakramāgate pāramparyakramāgatāni
Accusativepāramparyakramāgatam pāramparyakramāgate pāramparyakramāgatāni
Instrumentalpāramparyakramāgatena pāramparyakramāgatābhyām pāramparyakramāgataiḥ
Dativepāramparyakramāgatāya pāramparyakramāgatābhyām pāramparyakramāgatebhyaḥ
Ablativepāramparyakramāgatāt pāramparyakramāgatābhyām pāramparyakramāgatebhyaḥ
Genitivepāramparyakramāgatasya pāramparyakramāgatayoḥ pāramparyakramāgatānām
Locativepāramparyakramāgate pāramparyakramāgatayoḥ pāramparyakramāgateṣu

Compound pāramparyakramāgata -

Adverb -pāramparyakramāgatam -pāramparyakramāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria