Declension table of ?pāramparyakramāgata

Deva

MasculineSingularDualPlural
Nominativepāramparyakramāgataḥ pāramparyakramāgatau pāramparyakramāgatāḥ
Vocativepāramparyakramāgata pāramparyakramāgatau pāramparyakramāgatāḥ
Accusativepāramparyakramāgatam pāramparyakramāgatau pāramparyakramāgatān
Instrumentalpāramparyakramāgatena pāramparyakramāgatābhyām pāramparyakramāgataiḥ pāramparyakramāgatebhiḥ
Dativepāramparyakramāgatāya pāramparyakramāgatābhyām pāramparyakramāgatebhyaḥ
Ablativepāramparyakramāgatāt pāramparyakramāgatābhyām pāramparyakramāgatebhyaḥ
Genitivepāramparyakramāgatasya pāramparyakramāgatayoḥ pāramparyakramāgatānām
Locativepāramparyakramāgate pāramparyakramāgatayoḥ pāramparyakramāgateṣu

Compound pāramparyakramāgata -

Adverb -pāramparyakramāgatam -pāramparyakramāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria