Declension table of ?pāramparyāgata

Deva

NeuterSingularDualPlural
Nominativepāramparyāgatam pāramparyāgate pāramparyāgatāni
Vocativepāramparyāgata pāramparyāgate pāramparyāgatāni
Accusativepāramparyāgatam pāramparyāgate pāramparyāgatāni
Instrumentalpāramparyāgatena pāramparyāgatābhyām pāramparyāgataiḥ
Dativepāramparyāgatāya pāramparyāgatābhyām pāramparyāgatebhyaḥ
Ablativepāramparyāgatāt pāramparyāgatābhyām pāramparyāgatebhyaḥ
Genitivepāramparyāgatasya pāramparyāgatayoḥ pāramparyāgatānām
Locativepāramparyāgate pāramparyāgatayoḥ pāramparyāgateṣu

Compound pāramparyāgata -

Adverb -pāramparyāgatam -pāramparyāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria