Declension table of ?pāramparyāgata

Deva

MasculineSingularDualPlural
Nominativepāramparyāgataḥ pāramparyāgatau pāramparyāgatāḥ
Vocativepāramparyāgata pāramparyāgatau pāramparyāgatāḥ
Accusativepāramparyāgatam pāramparyāgatau pāramparyāgatān
Instrumentalpāramparyāgatena pāramparyāgatābhyām pāramparyāgataiḥ pāramparyāgatebhiḥ
Dativepāramparyāgatāya pāramparyāgatābhyām pāramparyāgatebhyaḥ
Ablativepāramparyāgatāt pāramparyāgatābhyām pāramparyāgatebhyaḥ
Genitivepāramparyāgatasya pāramparyāgatayoḥ pāramparyāgatānām
Locativepāramparyāgate pāramparyāgatayoḥ pāramparyāgateṣu

Compound pāramparyāgata -

Adverb -pāramparyāgatam -pāramparyāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria