Declension table of ?pāramparīya

Deva

MasculineSingularDualPlural
Nominativepāramparīyaḥ pāramparīyau pāramparīyāḥ
Vocativepāramparīya pāramparīyau pāramparīyāḥ
Accusativepāramparīyam pāramparīyau pāramparīyān
Instrumentalpāramparīyeṇa pāramparīyābhyām pāramparīyaiḥ pāramparīyebhiḥ
Dativepāramparīyāya pāramparīyābhyām pāramparīyebhyaḥ
Ablativepāramparīyāt pāramparīyābhyām pāramparīyebhyaḥ
Genitivepāramparīyasya pāramparīyayoḥ pāramparīyāṇām
Locativepāramparīye pāramparīyayoḥ pāramparīyeṣu

Compound pāramparīya -

Adverb -pāramparīyam -pāramparīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria