Declension table of ?pāramparīṇā

Deva

FeminineSingularDualPlural
Nominativepāramparīṇā pāramparīṇe pāramparīṇāḥ
Vocativepāramparīṇe pāramparīṇe pāramparīṇāḥ
Accusativepāramparīṇām pāramparīṇe pāramparīṇāḥ
Instrumentalpāramparīṇayā pāramparīṇābhyām pāramparīṇābhiḥ
Dativepāramparīṇāyai pāramparīṇābhyām pāramparīṇābhyaḥ
Ablativepāramparīṇāyāḥ pāramparīṇābhyām pāramparīṇābhyaḥ
Genitivepāramparīṇāyāḥ pāramparīṇayoḥ pāramparīṇānām
Locativepāramparīṇāyām pāramparīṇayoḥ pāramparīṇāsu

Adverb -pāramparīṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria