Declension table of ?pāramparīṇa

Deva

MasculineSingularDualPlural
Nominativepāramparīṇaḥ pāramparīṇau pāramparīṇāḥ
Vocativepāramparīṇa pāramparīṇau pāramparīṇāḥ
Accusativepāramparīṇam pāramparīṇau pāramparīṇān
Instrumentalpāramparīṇena pāramparīṇābhyām pāramparīṇaiḥ pāramparīṇebhiḥ
Dativepāramparīṇāya pāramparīṇābhyām pāramparīṇebhyaḥ
Ablativepāramparīṇāt pāramparīṇābhyām pāramparīṇebhyaḥ
Genitivepāramparīṇasya pāramparīṇayoḥ pāramparīṇānām
Locativepāramparīṇe pāramparīṇayoḥ pāramparīṇeṣu

Compound pāramparīṇa -

Adverb -pāramparīṇam -pāramparīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria