Declension table of ?pāramparī

Deva

FeminineSingularDualPlural
Nominativepāramparī pāramparyau pāramparyaḥ
Vocativepārampari pāramparyau pāramparyaḥ
Accusativepāramparīm pāramparyau pāramparīḥ
Instrumentalpāramparyā pāramparībhyām pāramparībhiḥ
Dativepāramparyai pāramparībhyām pāramparībhyaḥ
Ablativepāramparyāḥ pāramparībhyām pāramparībhyaḥ
Genitivepāramparyāḥ pāramparyoḥ pāramparīṇām
Locativepāramparyām pāramparyoḥ pāramparīṣu

Compound pārampari - pāramparī -

Adverb -pārampari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria