Declension table of ?pāramparā

Deva

FeminineSingularDualPlural
Nominativepāramparā pārampare pāramparāḥ
Vocativepārampare pārampare pāramparāḥ
Accusativepāramparām pārampare pāramparāḥ
Instrumentalpāramparayā pāramparābhyām pāramparābhiḥ
Dativepāramparāyai pāramparābhyām pāramparābhyaḥ
Ablativepāramparāyāḥ pāramparābhyām pāramparābhyaḥ
Genitivepāramparāyāḥ pāramparayoḥ pāramparāṇām
Locativepāramparāyām pāramparayoḥ pāramparāsu

Adverb -pāramparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria