Declension table of ?pārampara

Deva

NeuterSingularDualPlural
Nominativepāramparam pārampare pāramparāṇi
Vocativepārampara pārampare pāramparāṇi
Accusativepāramparam pārampare pāramparāṇi
Instrumentalpārampareṇa pāramparābhyām pāramparaiḥ
Dativepāramparāya pāramparābhyām pāramparebhyaḥ
Ablativepāramparāt pāramparābhyām pāramparebhyaḥ
Genitivepāramparasya pāramparayoḥ pāramparāṇām
Locativepārampare pāramparayoḥ pārampareṣu

Compound pārampara -

Adverb -pāramparam -pāramparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria