Declension table of ?pārampara

Deva

MasculineSingularDualPlural
Nominativepāramparaḥ pāramparau pāramparāḥ
Vocativepārampara pāramparau pāramparāḥ
Accusativepāramparam pāramparau pāramparān
Instrumentalpārampareṇa pāramparābhyām pāramparaiḥ pāramparebhiḥ
Dativepāramparāya pāramparābhyām pāramparebhyaḥ
Ablativepāramparāt pāramparābhyām pāramparebhyaḥ
Genitivepāramparasya pāramparayoḥ pāramparāṇām
Locativepārampare pāramparayoḥ pārampareṣu

Compound pārampara -

Adverb -pāramparam -pāramparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria