Declension table of ?pārami

Deva

FeminineSingularDualPlural
Nominativepāramiḥ pāramī pāramayaḥ
Vocativepārame pāramī pāramayaḥ
Accusativepāramim pāramī pāramīḥ
Instrumentalpāramyā pāramibhyām pāramibhiḥ
Dativepāramyai pāramaye pāramibhyām pāramibhyaḥ
Ablativepāramyāḥ pārameḥ pāramibhyām pāramibhyaḥ
Genitivepāramyāḥ pārameḥ pāramyoḥ pāramīṇām
Locativepāramyām pāramau pāramyoḥ pāramiṣu

Compound pārami -

Adverb -pārami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria