Declension table of ?pārameśvarī

Deva

FeminineSingularDualPlural
Nominativepārameśvarī pārameśvaryau pārameśvaryaḥ
Vocativepārameśvari pārameśvaryau pārameśvaryaḥ
Accusativepārameśvarīm pārameśvaryau pārameśvarīḥ
Instrumentalpārameśvaryā pārameśvarībhyām pārameśvarībhiḥ
Dativepārameśvaryai pārameśvarībhyām pārameśvarībhyaḥ
Ablativepārameśvaryāḥ pārameśvarībhyām pārameśvarībhyaḥ
Genitivepārameśvaryāḥ pārameśvaryoḥ pārameśvarīṇām
Locativepārameśvaryām pārameśvaryoḥ pārameśvarīṣu

Compound pārameśvari - pārameśvarī -

Adverb -pārameśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria