Declension table of ?pārameśvarasaṃhitā

Deva

FeminineSingularDualPlural
Nominativepārameśvarasaṃhitā pārameśvarasaṃhite pārameśvarasaṃhitāḥ
Vocativepārameśvarasaṃhite pārameśvarasaṃhite pārameśvarasaṃhitāḥ
Accusativepārameśvarasaṃhitām pārameśvarasaṃhite pārameśvarasaṃhitāḥ
Instrumentalpārameśvarasaṃhitayā pārameśvarasaṃhitābhyām pārameśvarasaṃhitābhiḥ
Dativepārameśvarasaṃhitāyai pārameśvarasaṃhitābhyām pārameśvarasaṃhitābhyaḥ
Ablativepārameśvarasaṃhitāyāḥ pārameśvarasaṃhitābhyām pārameśvarasaṃhitābhyaḥ
Genitivepārameśvarasaṃhitāyāḥ pārameśvarasaṃhitayoḥ pārameśvarasaṃhitānām
Locativepārameśvarasaṃhitāyām pārameśvarasaṃhitayoḥ pārameśvarasaṃhitāsu

Adverb -pārameśvarasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria