Declension table of ?pārameśvaraka

Deva

MasculineSingularDualPlural
Nominativepārameśvarakaḥ pārameśvarakau pārameśvarakāḥ
Vocativepārameśvaraka pārameśvarakau pārameśvarakāḥ
Accusativepārameśvarakam pārameśvarakau pārameśvarakān
Instrumentalpārameśvarakeṇa pārameśvarakābhyām pārameśvarakaiḥ pārameśvarakebhiḥ
Dativepārameśvarakāya pārameśvarakābhyām pārameśvarakebhyaḥ
Ablativepārameśvarakāt pārameśvarakābhyām pārameśvarakebhyaḥ
Genitivepārameśvarakasya pārameśvarakayoḥ pārameśvarakāṇām
Locativepārameśvarake pārameśvarakayoḥ pārameśvarakeṣu

Compound pārameśvaraka -

Adverb -pārameśvarakam -pārameśvarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria