Declension table of ?pārameṣṭhyā

Deva

FeminineSingularDualPlural
Nominativepārameṣṭhyā pārameṣṭhye pārameṣṭhyāḥ
Vocativepārameṣṭhye pārameṣṭhye pārameṣṭhyāḥ
Accusativepārameṣṭhyām pārameṣṭhye pārameṣṭhyāḥ
Instrumentalpārameṣṭhyayā pārameṣṭhyābhyām pārameṣṭhyābhiḥ
Dativepārameṣṭhyāyai pārameṣṭhyābhyām pārameṣṭhyābhyaḥ
Ablativepārameṣṭhyāyāḥ pārameṣṭhyābhyām pārameṣṭhyābhyaḥ
Genitivepārameṣṭhyāyāḥ pārameṣṭhyayoḥ pārameṣṭhyānām
Locativepārameṣṭhyāyām pārameṣṭhyayoḥ pārameṣṭhyāsu

Adverb -pārameṣṭhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria