Declension table of ?pārameṣṭhya

Deva

MasculineSingularDualPlural
Nominativepārameṣṭhyaḥ pārameṣṭhyau pārameṣṭhyāḥ
Vocativepārameṣṭhya pārameṣṭhyau pārameṣṭhyāḥ
Accusativepārameṣṭhyam pārameṣṭhyau pārameṣṭhyān
Instrumentalpārameṣṭhyena pārameṣṭhyābhyām pārameṣṭhyaiḥ pārameṣṭhyebhiḥ
Dativepārameṣṭhyāya pārameṣṭhyābhyām pārameṣṭhyebhyaḥ
Ablativepārameṣṭhyāt pārameṣṭhyābhyām pārameṣṭhyebhyaḥ
Genitivepārameṣṭhyasya pārameṣṭhyayoḥ pārameṣṭhyānām
Locativepārameṣṭhye pārameṣṭhyayoḥ pārameṣṭhyeṣu

Compound pārameṣṭhya -

Adverb -pārameṣṭhyam -pārameṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria