Declension table of ?pārameṣṭha

Deva

MasculineSingularDualPlural
Nominativepārameṣṭhaḥ pārameṣṭhau pārameṣṭhāḥ
Vocativepārameṣṭha pārameṣṭhau pārameṣṭhāḥ
Accusativepārameṣṭham pārameṣṭhau pārameṣṭhān
Instrumentalpārameṣṭhena pārameṣṭhābhyām pārameṣṭhaiḥ pārameṣṭhebhiḥ
Dativepārameṣṭhāya pārameṣṭhābhyām pārameṣṭhebhyaḥ
Ablativepārameṣṭhāt pārameṣṭhābhyām pārameṣṭhebhyaḥ
Genitivepārameṣṭhasya pārameṣṭhayoḥ pārameṣṭhānām
Locativepārameṣṭhe pārameṣṭhayoḥ pārameṣṭheṣu

Compound pārameṣṭha -

Adverb -pārameṣṭham -pārameṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria