Declension table of ?pāramaka

Deva

NeuterSingularDualPlural
Nominativepāramakam pāramake pāramakāṇi
Vocativepāramaka pāramake pāramakāṇi
Accusativepāramakam pāramake pāramakāṇi
Instrumentalpāramakeṇa pāramakābhyām pāramakaiḥ
Dativepāramakāya pāramakābhyām pāramakebhyaḥ
Ablativepāramakāt pāramakābhyām pāramakebhyaḥ
Genitivepāramakasya pāramakayoḥ pāramakāṇām
Locativepāramake pāramakayoḥ pāramakeṣu

Compound pāramaka -

Adverb -pāramakam -pāramakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria