Declension table of ?pāramaka

Deva

MasculineSingularDualPlural
Nominativepāramakaḥ pāramakau pāramakāḥ
Vocativepāramaka pāramakau pāramakāḥ
Accusativepāramakam pāramakau pāramakān
Instrumentalpāramakeṇa pāramakābhyām pāramakaiḥ pāramakebhiḥ
Dativepāramakāya pāramakābhyām pāramakebhyaḥ
Ablativepāramakāt pāramakābhyām pāramakebhyaḥ
Genitivepāramakasya pāramakayoḥ pāramakāṇām
Locativepāramake pāramakayoḥ pāramakeṣu

Compound pāramaka -

Adverb -pāramakam -pāramakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria