Declension table of ?pāramaiśvarya

Deva

NeuterSingularDualPlural
Nominativepāramaiśvaryam pāramaiśvarye pāramaiśvaryāṇi
Vocativepāramaiśvarya pāramaiśvarye pāramaiśvaryāṇi
Accusativepāramaiśvaryam pāramaiśvarye pāramaiśvaryāṇi
Instrumentalpāramaiśvaryeṇa pāramaiśvaryābhyām pāramaiśvaryaiḥ
Dativepāramaiśvaryāya pāramaiśvaryābhyām pāramaiśvaryebhyaḥ
Ablativepāramaiśvaryāt pāramaiśvaryābhyām pāramaiśvaryebhyaḥ
Genitivepāramaiśvaryasya pāramaiśvaryayoḥ pāramaiśvaryāṇām
Locativepāramaiśvarye pāramaiśvaryayoḥ pāramaiśvaryeṣu

Compound pāramaiśvarya -

Adverb -pāramaiśvaryam -pāramaiśvaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria