Declension table of ?pāramahaṃsya

Deva

NeuterSingularDualPlural
Nominativepāramahaṃsyam pāramahaṃsye pāramahaṃsyāni
Vocativepāramahaṃsya pāramahaṃsye pāramahaṃsyāni
Accusativepāramahaṃsyam pāramahaṃsye pāramahaṃsyāni
Instrumentalpāramahaṃsyena pāramahaṃsyābhyām pāramahaṃsyaiḥ
Dativepāramahaṃsyāya pāramahaṃsyābhyām pāramahaṃsyebhyaḥ
Ablativepāramahaṃsyāt pāramahaṃsyābhyām pāramahaṃsyebhyaḥ
Genitivepāramahaṃsyasya pāramahaṃsyayoḥ pāramahaṃsyānām
Locativepāramahaṃsye pāramahaṃsyayoḥ pāramahaṃsyeṣu

Compound pāramahaṃsya -

Adverb -pāramahaṃsyam -pāramahaṃsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria