Declension table of ?pāramahaṃsa

Deva

NeuterSingularDualPlural
Nominativepāramahaṃsam pāramahaṃse pāramahaṃsāni
Vocativepāramahaṃsa pāramahaṃse pāramahaṃsāni
Accusativepāramahaṃsam pāramahaṃse pāramahaṃsāni
Instrumentalpāramahaṃsena pāramahaṃsābhyām pāramahaṃsaiḥ
Dativepāramahaṃsāya pāramahaṃsābhyām pāramahaṃsebhyaḥ
Ablativepāramahaṃsāt pāramahaṃsābhyām pāramahaṃsebhyaḥ
Genitivepāramahaṃsasya pāramahaṃsayoḥ pāramahaṃsānām
Locativepāramahaṃse pāramahaṃsayoḥ pāramahaṃseṣu

Compound pāramahaṃsa -

Adverb -pāramahaṃsam -pāramahaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria