Declension table of ?pāramahaṃsaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāramahaṃsaḥ | pāramahaṃsau | pāramahaṃsāḥ |
Vocative | pāramahaṃsa | pāramahaṃsau | pāramahaṃsāḥ |
Accusative | pāramahaṃsam | pāramahaṃsau | pāramahaṃsān |
Instrumental | pāramahaṃsena | pāramahaṃsābhyām | pāramahaṃsaiḥ pāramahaṃsebhiḥ |
Dative | pāramahaṃsāya | pāramahaṃsābhyām | pāramahaṃsebhyaḥ |
Ablative | pāramahaṃsāt | pāramahaṃsābhyām | pāramahaṃsebhyaḥ |
Genitive | pāramahaṃsasya | pāramahaṃsayoḥ | pāramahaṃsānām |
Locative | pāramahaṃse | pāramahaṃsayoḥ | pāramahaṃseṣu |