Declension table of ?pāramahaṃsa

Deva

MasculineSingularDualPlural
Nominativepāramahaṃsaḥ pāramahaṃsau pāramahaṃsāḥ
Vocativepāramahaṃsa pāramahaṃsau pāramahaṃsāḥ
Accusativepāramahaṃsam pāramahaṃsau pāramahaṃsān
Instrumentalpāramahaṃsena pāramahaṃsābhyām pāramahaṃsaiḥ pāramahaṃsebhiḥ
Dativepāramahaṃsāya pāramahaṃsābhyām pāramahaṃsebhyaḥ
Ablativepāramahaṃsāt pāramahaṃsābhyām pāramahaṃsebhyaḥ
Genitivepāramahaṃsasya pāramahaṃsayoḥ pāramahaṃsānām
Locativepāramahaṃse pāramahaṃsayoḥ pāramahaṃseṣu

Compound pāramahaṃsa -

Adverb -pāramahaṃsam -pāramahaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria