Declension table of ?pāramagopucchikā

Deva

FeminineSingularDualPlural
Nominativepāramagopucchikā pāramagopucchike pāramagopucchikāḥ
Vocativepāramagopucchike pāramagopucchike pāramagopucchikāḥ
Accusativepāramagopucchikām pāramagopucchike pāramagopucchikāḥ
Instrumentalpāramagopucchikayā pāramagopucchikābhyām pāramagopucchikābhiḥ
Dativepāramagopucchikāyai pāramagopucchikābhyām pāramagopucchikābhyaḥ
Ablativepāramagopucchikāyāḥ pāramagopucchikābhyām pāramagopucchikābhyaḥ
Genitivepāramagopucchikāyāḥ pāramagopucchikayoḥ pāramagopucchikānām
Locativepāramagopucchikāyām pāramagopucchikayoḥ pāramagopucchikāsu

Adverb -pāramagopucchikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria