Declension table of ?pāralokya

Deva

NeuterSingularDualPlural
Nominativepāralokyam pāralokye pāralokyāni
Vocativepāralokya pāralokye pāralokyāni
Accusativepāralokyam pāralokye pāralokyāni
Instrumentalpāralokyena pāralokyābhyām pāralokyaiḥ
Dativepāralokyāya pāralokyābhyām pāralokyebhyaḥ
Ablativepāralokyāt pāralokyābhyām pāralokyebhyaḥ
Genitivepāralokyasya pāralokyayoḥ pāralokyānām
Locativepāralokye pāralokyayoḥ pāralokyeṣu

Compound pāralokya -

Adverb -pāralokyam -pāralokyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria