Declension table of ?pārakāma

Deva

MasculineSingularDualPlural
Nominativepārakāmaḥ pārakāmau pārakāmāḥ
Vocativepārakāma pārakāmau pārakāmāḥ
Accusativepārakāmam pārakāmau pārakāmān
Instrumentalpārakāmeṇa pārakāmābhyām pārakāmaiḥ pārakāmebhiḥ
Dativepārakāmāya pārakāmābhyām pārakāmebhyaḥ
Ablativepārakāmāt pārakāmābhyām pārakāmebhyaḥ
Genitivepārakāmasya pārakāmayoḥ pārakāmāṇām
Locativepārakāme pārakāmayoḥ pārakāmeṣu

Compound pārakāma -

Adverb -pārakāmam -pārakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria