Declension table of ?pārakṣudra

Deva

NeuterSingularDualPlural
Nominativepārakṣudram pārakṣudre pārakṣudrāṇi
Vocativepārakṣudra pārakṣudre pārakṣudrāṇi
Accusativepārakṣudram pārakṣudre pārakṣudrāṇi
Instrumentalpārakṣudreṇa pārakṣudrābhyām pārakṣudraiḥ
Dativepārakṣudrāya pārakṣudrābhyām pārakṣudrebhyaḥ
Ablativepārakṣudrāt pārakṣudrābhyām pārakṣudrebhyaḥ
Genitivepārakṣudrasya pārakṣudrayoḥ pārakṣudrāṇām
Locativepārakṣudre pārakṣudrayoḥ pārakṣudreṣu

Compound pārakṣudra -

Adverb -pārakṣudram -pārakṣudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria