Declension table of ?pārajanmika

Deva

MasculineSingularDualPlural
Nominativepārajanmikaḥ pārajanmikau pārajanmikāḥ
Vocativepārajanmika pārajanmikau pārajanmikāḥ
Accusativepārajanmikam pārajanmikau pārajanmikān
Instrumentalpārajanmikena pārajanmikābhyām pārajanmikaiḥ pārajanmikebhiḥ
Dativepārajanmikāya pārajanmikābhyām pārajanmikebhyaḥ
Ablativepārajanmikāt pārajanmikābhyām pārajanmikebhyaḥ
Genitivepārajanmikasya pārajanmikayoḥ pārajanmikānām
Locativepārajanmike pārajanmikayoḥ pārajanmikeṣu

Compound pārajanmika -

Adverb -pārajanmikam -pārajanmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria