Declension table of ?pārahaṃsya

Deva

MasculineSingularDualPlural
Nominativepārahaṃsyaḥ pārahaṃsyau pārahaṃsyāḥ
Vocativepārahaṃsya pārahaṃsyau pārahaṃsyāḥ
Accusativepārahaṃsyam pārahaṃsyau pārahaṃsyān
Instrumentalpārahaṃsyena pārahaṃsyābhyām pārahaṃsyaiḥ pārahaṃsyebhiḥ
Dativepārahaṃsyāya pārahaṃsyābhyām pārahaṃsyebhyaḥ
Ablativepārahaṃsyāt pārahaṃsyābhyām pārahaṃsyebhyaḥ
Genitivepārahaṃsyasya pārahaṃsyayoḥ pārahaṃsyānām
Locativepārahaṃsye pārahaṃsyayoḥ pārahaṃsyeṣu

Compound pārahaṃsya -

Adverb -pārahaṃsyam -pārahaṃsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria