Declension table of ?pāragrāmikī

Deva

FeminineSingularDualPlural
Nominativepāragrāmikī pāragrāmikyau pāragrāmikyaḥ
Vocativepāragrāmiki pāragrāmikyau pāragrāmikyaḥ
Accusativepāragrāmikīm pāragrāmikyau pāragrāmikīḥ
Instrumentalpāragrāmikyā pāragrāmikībhyām pāragrāmikībhiḥ
Dativepāragrāmikyai pāragrāmikībhyām pāragrāmikībhyaḥ
Ablativepāragrāmikyāḥ pāragrāmikībhyām pāragrāmikībhyaḥ
Genitivepāragrāmikyāḥ pāragrāmikyoḥ pāragrāmikīṇām
Locativepāragrāmikyām pāragrāmikyoḥ pāragrāmikīṣu

Compound pāragrāmiki - pāragrāmikī -

Adverb -pāragrāmiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria