Declension table of ?pāragamana

Deva

NeuterSingularDualPlural
Nominativepāragamanam pāragamane pāragamanāni
Vocativepāragamana pāragamane pāragamanāni
Accusativepāragamanam pāragamane pāragamanāni
Instrumentalpāragamanena pāragamanābhyām pāragamanaiḥ
Dativepāragamanāya pāragamanābhyām pāragamanebhyaḥ
Ablativepāragamanāt pāragamanābhyām pāragamanebhyaḥ
Genitivepāragamanasya pāragamanayoḥ pāragamanānām
Locativepāragamane pāragamanayoḥ pāragamaneṣu

Compound pāragamana -

Adverb -pāragamanam -pāragamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria